vijnanabhairavatantra.com

112 yogas of delight and wonder

Here are several versions of the Sanskrit text.


1. Devanagari with Roman transliteration:


विज्ञान भैरव॥
||vijñāna bhairava||

श्री देव्युवाच।
śrī devyuvāca |

श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण सारात्सारविभागशः॥ १॥
śrutaṁ deva mayā sarvaṁ rudrayāmalasambhavam |
trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 ||

2. Roman transliteration by Faliero

śrī devy uvāca |

śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam |
trikabhedam aśeṣeṇa sārāt sāravibhāgaśaḥ || 1 ||


3. Phonetic sounding-out of the Sanskrit (approximately) by Dr. John Casey

shree devee uvaacha
shrutam deva mayaa sarvam
rudra yaamala sambhavam
trika bhedam asheshena
saaraat saara vibhaagashah 1