vijnanabhairavatantra.com

112 yogas of delight and wonder

This is a rough, “phonetic” version of the Sanskrit, created by me (Lorin) and by Dr. John Casey, which I then modified again, so any mistakes are not his fault. (This is the 2008 version, it has since been updated.)

When we modify Sanskrit in this way, we could say it is "ardha-Sanskrit," or half-Sanskrit. Sanskrit has the sense of "perfected, refined," and a lifetime can be devoted to its study. This contrasts with prakrit, (prākṛtī bhāṣā) "natural, original."

Back in the day (maybe 200 BC), Sanskrit was just called bhasa (bhāṣā, language).

In the Natyashastra नाट्य nāṭya = dancing, dance, dramatic art शास्त् śāstra = sacred book or composition of divine authority, manual of instruction. "In the case of heavenly beings the song should be in Sanskrit and in that of human beings in Ardha-Sanskrit." The Natyashastra is considered to be the oldest existing work on Sanskrit poetics.

So, in the interests of making this gorgeous language a bit more accessible, let's have a prakritized, or ardha-Sanskrit version just as a stepping stone.





Shree Vijnaana Bhairava Tantra

shree devee uvaacha
shrutam deva mayaa sarvam
rudrayaamala sam-bhavam
trika bhedam a-sheshena
saaraat saara vi-bhaagashah 1

adya api na ni-vritto me
sam-shayah parama eeshvara
kim roopam tattvatah deva
shabda raashi kalaa mayam 2

kim vaa nava aatma bhedena
bhairave bhairava aa-kritau
tri-shirah bheda bhinnam
vaa kim vaa shakti tri-aatmakam 3

naada bindu mayam vaa api
kim chandra ardha ni-rodhikaah
chakra aa-roodham an-achkam
vaa kim vaa shakti sva-roopakam 4

para–a-paraayaah sakalam
a-parayaah cha vaa punah
paraayaa yadi tat vatsyaat
paratvam tat vi-rudhyate 5

na hi varna vi-bhedena
deha bhedena vaa bhavet
paratvam nish-kalatvena
sakalatve na tat bhavet 6

pra-saadam kuru me naatha
nih-shesham chhinddhi sam-shayam
bhairava uvaacha
saadhu saadhu tvayaa prishtam
tantra saaram idam priye 7

gooha neeyatamam bhadre
tatha api kathayaami te
yat kinchit sakalam roopam
bhairavasya pra-keertitam 8

tat a-saaratayaa devi
vi-jneyam shakra jaalavat
maayaa svapna upamam cha eva
gandharva nagara bhramam 9

dhyaana artham bhraanta buddheenaam
kriyaa aa-dambara vartinam
kevalam varnitam pumsaam
vi-kalpa ni-hataa aatmanaam 10

tattvato na nava aatmaasau
shabda raashih na bhairavah
na cha asau tri-shiraa devah
na cha shakti tri-aatmakah 11

naada bindu mayah vaa api na
chandra ardha ni-rodhikaah
na chakra krama sambhinah
na cha shakti sva-roopakah 12

aprabuddha mateenaam hi etaa
baala vi-bheeshikaah
maatri modakavat sarvam
pravritti artham ud-aahritam 13

dik kaala kalanah un-muktaa
deshah ud-deshaa a-vi-sheshinee
vi-apa-deshtum a-shakya asau
a-kathyaa parama arthatah 14

antah sva-anubhava aanandaa
vi-kalpah un-muktah gocharaa
yaa ava-sthaa bharita aakaaraa
bhairavee bhairava aatmanah 15

tad vapuh tattvatah jneyam
vi-malam vishva pooranam
evam vidhe pare tattve kah
poojyah kah cha tripyate 16

evam vidhaa bhairavasya
yaa ava-sthaa pari-geeyate
saa para-a-para roopena
paraa devee pra-keertitaa 17

shakti shaktimatoh yadvat
abhedah sarvadaa sthitah
atah tat dharma dharmitvaat
paraa shaktih paraa aatmanah 18

na vanheh daahikaa shaktih
vi-ati-riktaa vi-bhaavyate
kevalam jnaana sattaayaam
praa-rambhah ayam pra-veshane 19

shakti ava-sthaa pra-vishtasya
nir-vi-bhaagena bhaavanaa
tadaa asau shiva roopee syaat
shaivee mukham iha uchyate 20

yathaa aa-lokena deepasya
kiranaih bhaaskarasya cha
jnaayate diç vi-bhaaga aadi
tad vat shaktyaa shivah priye 21

shree devee uvaacha
deva deva tri-shoola-anka
kapaala krita bhooshana
diç desha kaala shoonya cha
vi-apa-desha vi-varjitaa 22

yaa ava-sthaa bharitaa kaaraa
bhairavasya upa-labhyate
kaih upaayaih mukham tasya
para–devee katham bhavet
yathaa samyak aham vedmi
tathaa me broohi bhairava 23

shree bhairava uvaacha
oordhve praano hi adhas jeevah
visarga aatmaa paraa ud-charet
ut-patti dvitaya–sthaane
bharanaad bharitaa-sthitih 24

marutah antah bahih vaa
api viyat yugma a-ni-vartanaat
bhairavyaa bhairavasya ittham
bhairavi vi-ajyate vapuh 25

na vrajet na vishet shaktih
marut–roopa vi-kaasite
nir-vi-kalpatayaa
madhe tayaa bhairava roopataa 26

kumbhitaa rechitaa vaa api pooritaa
yaa yadaa bhavet
tadante shanta naama asau
shaktyaa shantah pra-kaashate 27

aa-moolaat kirana aa-bhaasaam
sookshmaat sookshma-tara aatmikam
chintayet taam dvi-shat kaante
shyaam yanteem bhairava udayah 28

ud-gat çanteem tadit roopam
prati-chakram kramaat kramam
oordhvam mushti-trayam
yaavat taavad ante mahaa–udayah 29

kramah dvaa-dashakam samyak
dvaa-dasha akshara bheditam
sthoola sookshma para–sthityaa
muktvaa muktvaa antatah shivah 30

tayaa pooryaashu moordha-antam
bhanktvaa broo kshepa setunaa
nir-vi-kalpam manas kritvaa
sarva oordhve sarva gah ud-gamah 31

shikhi pakshaih chitra roopaih
mandalaih shoonya panchakam
dhyaayatah an-uttare shoonye
pra-veshah hridaye bhavet 32

eedrishena kramena eva
yatra kutra api chintanaa
shoonye kudye pare paatre
svayam leenaa vara pradaa 33

kapaala antah manas nyasya
tishthat meelita lochanah
kramena manasah daardhyaat
lakshayet lashyam uttamam 34

madhya naadee madhya samsthaa
bisa sootrabha roopayaa
dhyaataa antar vyomayaa
devyaa tayaa devah pra-kaashate 35

kara ruddha drish astrena
broo bhedaad dvaara rodhanaat
dirshte bindau kramaat leene
tad madhye paramaa sthitih 36

dhaaman antah kshobha sam-bhootah
sookshma agnih tilaka akritim
bindum shikhaante hridaye layaante
dhyaayatah layah 37

an-aahate paatra karne
a-bhagna shabde sarit drute
shabha brahmani nish-naatah
param brahma adhi-gachchhati 38

pra-nava aadi-sam-ud-chaaraat
plutaante shoonya bhaavanaat
shoonyayaa parayaa shaktyaa
shoonyataam eti bhairavi 39

yasya kasya api varnasya
poorva antau anu-bhaavayet
shoonyayaa shoonya bhootah asau
shoonya aa-kaarah pumaan bhavet 40

tantri aadi vaadya shabdeshu
deergheshu krama sam-sthiteh
ananya chetaah prati-ante
para vyoma vapuh bhavet 41

pinda mantrasya sarvasya
sthoola varna kramena tu
ardha indu bindu naada antah
shoonyah ud-chaaraat bhavet shivah 42

ni-ja dehe sarva dikkam
yuga-pad bhaavayet viyat
nir-vi-kalpa manaah
tasya viyat sarvam pra-vartate 43

prishtha shoonyam moola shoonyam
yuga-pad bhaavayet cha yah
shareera nir-a-pekshinyaa
shaktyaa shoonya manaa bhavet 44

prishtha shoonyam moola shoonyam
hrid shoonyam bhaavayet sthiram
yuga-pat nir-vi-kalpa tvaat
nir-vi-kalpah udayah tatah 45

tanoo deshe shoonyataa eva
kshana maatram vi-bhaavayet
nir-vi-kalpam nir-vi-kalpah
nir-vi-kalpa sva-roopa bhaaj 46

sarvam deha gatam dravyam
viyat-vi-aaptam mriga-eekshane
vi-bhaavayet tatas tasya
bhaavanaa saa sthiraa bhavet 47

dehaantare tvak vi-bhaagam
bhitti bhootam vi-chintayet
na kinchit antare tasya
dhyaayam na dhyeya bhaaj bhavet 48

hridya aakaashe nileena akshah
padma sam-puta madhya gah
an-anya chetaah su-bhage
param sau-bhaagyam aapnuyaat 49

sarvatah sva-shareerasya
dvaa-dasha-ante mano-layaat
dridha buddheh dridhee bhootam
tattva lakshyam pra-vartate 50

yathaa tathaa yatra tatra
dvaada shaante manah kshipet
prati-kshanam ksheena vritteh
vai-lakshanyam dinaih bhavet 51

kaala agninaa kaala padaat
ud-thitena svakam puram
plushtam vi-chintayet ante
shaanta aa-bhaasah tadaa bhavet 52

evam eva jagat sarvam
dagdham dhyaatvaa vi-kalpatah
an-anya chetasah pumsah
pum-bhaavah paramah bhavet 53

sva-dehe jagatah vaa api
sookshma sookshma-taraani cha
tattvaani yaani ni-layam
dhyaatva ante vi-ajyate paraa 54

peenam cha dur-balaam shaktim
dhyaatvaa dvaa-dasha gochare
pra-vishya hridaye dhyaayam
muktah svaa-tantryam aapnuyaat 55

bhuvana adhva aadi roopena
chintayet kramashah a-khilam
stoola sookshma para-sthityaa
yaavat ante manas layah 56

asya sarvasya vishvasya
pari-anteshu sam-antatah
adhva pra-kriyayaa tattvam
shaivam dhyaatvaa maha udayah 57

vishvam etan mahaa devi
shoonya bhootam vi-chintayet
tatra eva cha manah leenam
tatah tat laya bhaajanam 58

ghata aadi bhaajane drishtim
bhittih tyaktvaa vi-ni-kshipet
tat layam tat kshanaat gatvaa
tat layaat tat mayah bhavet 59

nir-vriksha giri bhitti aadi
deshe drishtim vi-ni-kshipet
vi-leene manase bhaave
vritti ksheenah pra-jaayate 60

ubhayoh bhaavayoh jnaane
dhyaatvaa madhyam sam-aashrayet
yuga-pad cha dvayam tyaktvaa
madhye tattvam pra-kaashate 61

bhaave tyakte ni-ruddhaa
chit na eva bhaava antaram vrajet
tadaa tat madhya bhaavena
vi-kasatyati bhaavanaa 62

sarvam deham chit mayam hi
jagatvaa pari-bhaavayet
yuga-pad nir-vi-kalpena
manasaa parama udayah 63

vaayu dvayasya sanghattaat
antar vaa bahir antatah
yogee samatva vi-jnaana
sam-ud-gamana bhaajanam 64

sarvam jagat sva-deham vaa
sva-aananda bharitam smaret
yuga-pad sva-amritena eva
para aananda mayah bhavet 65

kuhanena pra-yogena
sadya eva mriga eekshane
sam-udeti mahaa aanandah
yena tattvam pra-kaashate 66

sarva srotah ni-bandhana
praana shakti oordhvayaa
shanaih pipeela sparsha velaayaam
prathate paramam sukham 67

vahneh vishasya madhye tu
chittam sukha mayam kshipet
kevalam vaayu poornam
vaa smara aanandena yujyate 68

shakti sangama sam-kshubdha
shakti aa-vesha ava-saanikam
yat sukham brahma tattvasya
tat sukham svaakyam uchyate 69

lehanaa manthanaa aa-kotaih
stree sukhasya bharaanat smriteh
shakti a-bhaave api deveshi
bhavet aananda sam-plavah 70

aanande mahati praapte drishte
vaa baandhave chiraat
aanandam ud-gatam dhyaatvaa
tat layah tat manaa bhavet 71

jagdhi paana krita ullaasa
rasa aananda vi-jrimbhanaat
bhaavayet bharitaa ava-sthaam
mahaa aanandah tatah bhavet 72

geetaa aadi vishaya aasvaadaa
sama saukhya ekataat manah
yoginah tat mayatvena
manas roodheh tat aatmataa 73

yatra yatra manas tushtih
manas tatra eva dhaarayet
tatra tatra paraa aananda
sva-roopam sam-pra-vartate 74

an-aa-gataayaam nidraayam
pra-nashte baahya gochare
saa ava-sthaa manasaa
gamyaa paraa devee pra-kaashate 75

tejasaa soorya deepaadeh
aakaashe shabalee krite
drishtih ni-veshyaa tatra eva
sva-aatma roopam pra-kaashate 76

karankinyaa krodhanayaa
bhairavyaa lelihaanayaa
kecharyaa drishti kaale cha
paraa ava-aaptih pra-kaashate 77

mridu aasane sphijaikena
hasta paadau nir-aashrayam
ni-dhaaya tat pra-sangena
paraa poornaa matih bhavet 78

upa-vishya aasane sam-yak
baahoo kritva ardha-kunchitau
kaksha vyomni manah kurvan
shamam aayaati tat layaat 79

sthoola roopasya bhaavasya
stabdhaam drishtim ni-paatya cha
achirena nir-aa-dhaaram
manah kritvaa shivam vrajet 80

madhya jihve sphaaritaasye
madhye ni-kshipya chetanaam
ha ud-chaaram manasaa
kurvan tatah shaante pra-leeyate 81

asane shayane sthitvaa
nir-aa-dhaaram vi-bhaavayan
sva-deham manasi ksheene
kshanaat ksheena-aa-shayah bhavet 82

chal-aasane sthitas yaatha
shanaih vaa deha chaalanaat
pra-shaante maanase bhaave
devi divya augham aapnuyaat 83

aakaasham vi-malam pashyan
kritvaa drishtim nir-antaraam
stabdha aatma tat-kshanaat
devi bhairavam vapuh aapnuyaat 84

leenam moordhni viyat sarvam
bhairavatvena bhaavayet
tat sarvam bhairava aa-kaara
tejas tattvam sam-aa-vishet 85

kinchit jnaatam dvaitadaayi
baahya aa-lokah tamah punah
vishva aadi bhairavam roopam
jnaatvaa an-anta pra-kaasha bhrit 86

evam eva dur-ni-shaayaam
krishna paksha aa-game chiram
taimiram bhaavayan roopam
bhairavam roopam eshyati 87

evam eva ni-meelyaadau netre
krishna abham a-gratah
pra-saarya bhairavam roopam
bhaavayan tat mayah bhavet 88

yasya kasya indriyasya api
vi-aa-ghaataat cha ni-rodhatah
pra-vishtasya advaye shoonye
tatra eva aatmaa pra-kaashate 89

a-bindum a-visargam cha
a-kaaram japatah mahaan
ud eti devi sahasaa
jnaana aughah parama eeshvarah 90

varnasya sa-vi-sargasya
vi-sarga antam chitim kuru
nir-aa-dhaarena chittena
sprishet brahma sanaatanam 91

vyoma aa-kaaram svam-aatmaanam
dhyaayet digbhih an-aa-vritam
nir-aa-shrayaa chitih shaktih
sva-roopam darshayet tadaa 92

kinchit angam vi-bhidya adau
teekshna soochi aadi naa tatah
tatra eva chetanaam yuktvaa
bhairave nir-malaa gatih 93

chitta aadi antah kritih na asti
mama-antah bhaavayet iti
vi-kalpaanaam a-bhaavena
vi-kalpaih ujjhitah bhavet 94

maayaa vi-mohinee naama
kalaayaah kalanam sthitam
iti aadi dharmam tattvanaam
kalayan na prithak bhavet 95

jhagit eechchhaam sam-ut-pannaam
ava-lokya shamam nayet
yata eva sam-ud-bhoota
tatah tatra eva leeyate 96

yadaa mama ichchhaa na ut-pannaa
jnaanam vaa kah tadaa asmi vai
tattvatah aham tathaa bhootah
tat leenah tat manaa bhavet 97

ichchhaayaam atha vaa jnaane
jaate chittam ni-veshayat
aatma buddhyaa an-anya chetaah
tatah tattva artha darshanam 98

nir-nimittam bhavet jnaanam
nir-aa-dhaaram bhrama aatmakaam
tattvatah kasyachit na etat
evam bhaavee shivah priye 99

chit dharmaa sarva deheshu
vi-sheshah na-asti kutrachit
atah cha tan mayam sarvam
bhaavayan bhavajit janah 100

kaama krodha lobha moha
mada maatsarya gochare
buddhim ni-stimitaam kritvaa
tat-tattvam ava-shishyate 101

indra-jaala mayam vishvam
vi-astam vaa chitra karmavat
bhramad vaa dhyaayatah sarvam
pashyatash cha sukhah ud-gamah 102

na chittam ni-kshipet duhke
na sukhe vaa pari-kshipet
bhairavi jnaayataam madhye
kim tattvam ava-shishyate 103

vihaaya nija-dehasthaam
sarvatra asmi iti bhaavayan
dridhena manasaa drishtyaa
na anya-eekshinyaa sukhee bhavet 104

ghataadau yat cha vi-jnaanam
ichchhaad yam vaa mama antare
na eva sarva gatam jaatam
bhaavayan iti sarva gah 105

graahya graahaka sam-vittih
saamaanyaa sarva dehinaam
yoginaam tu vi-sheshah asti
sam-bandhe saa-vadhaanataa 106

svavat anya shareere api
sam-vittim anu-bhaavayet
a-pekshaam sva-shareerasya
tyaktvaa vyaapee dinaih bhavet 107

nir-aa-dhaaram manah kritvaa
vi-kalpaan na vi-kalpayet
tat aatma parama-aatmatve
bhairavah mriga-lochane 108

sarva jnah sarva karttaa cha
vi-aapakah parama eeshvarah
sa eva aham shaiva dharma iti
daardhyaat bhavet shivah 109

jalasya iva urmayah vahneh
jvaalaa-bhangyah pra-bhaa-raveh
mama eva bhairavasya etaa
vishva bhangyah vi-bheditaah 110

bhraantvaa bhraantvaa shareerena
tvaritam bhuvi paatanaat
kshobha shakti vi-raamena
paraa sam-jaayate dashaa 111

aa-dhaareshu atha vaa ashaktyaa
ajnaanaat chitta-layena vaa
jaata shakti sam-aa-vesha
kshobha-ante bhairavam vapuh 112

sam-pra-daayam imam devi
shrinu samyak vadaami aham
kaivalyam jaayate sadyah
netrayoh stabdha maatrayoh 113

sam-kocham karnayoh kritvaa
hi adhas dvaare tathaa eva cha
an-achkam a-halam dhyaayan
vishet brahma sanaatanam 114

koopaadike mahaa garte
sthitvaa upari nir-eekshanaat
a-vi-kalpa mateh sam-yak
sadhyah chitta layah sphutam 115

yatra yatra manah yaati
baahye vaa abhi-antare api vaa
tatra tatra shiva ava-sthaa
vi-aa-pakatvaat kva yaasyati 116

yatra yatra aksha maargena
chaitanyam vi-ajyate vi-bhoh
tasya tat maatra dharmitvaat
chit layaat bhritaa aatmataa 117

kshut aadi ante bhaye shoke
gahvare vaa ranaat drute
kutoohale kshudhaa aadi ante
brahma sattaa mayee dashaa 118

vastushu smarya maaneshu drishte
deshe manah tyajet
sva-shareeram nir-aa-dhaaram
kritvaa pra-sarati pra-bhuh 119

kvachit vastuni vi-nyasya
shanaih drishtim ni-vartayet
tat jnaanam chitta sahitam
devi shoonya aa-layah bhavet 120

bhakti ud-rekaat vi-raktasya
yaa drishee jayaate matih
saa shakti shaankaree nityam
bhaavayet taam tatah shivah 121

vastu antare vedya maane
sarva vastushu shoonyataa
taam eva manasaa dhyaatvaa
viditah api pra-shaamyati 122

kinchit jnaih yaa smritaa
shuddhih saa shuddhih shambhu darshane
na suchir hi a-shuchih
tasmaat nir-vi-kalpah sukhee bhavet 123

sarvatra bhairavah bhaavah
saamaanyeshu api gocharah
na cha tat vi-ati-rekena
parah asti iti a-dvayaa gatih 124

samah shatrau cha mitre cha
samah maana ava-maanayoh
brahmanah pari poornatvaat iti
jnaatvaa sukhee bhavet 125

na dvesham bhaavayet kva api
na raagam bhaavayet kvachit
raaga dvesha vi-nir-muktau
madhye brahma pra-sarpati 126

yat a-vedyam yat a-graahyam
yat shoonyam yat a-bhaavagam
tat sarvam bhairavam bhaavyam
tad ante bodha sam-bhavah 127

nitye nir-aa-shraye shoonye
vi-aa-pake kalana ujjhite
baahya aakaashe manah kritvaa
nir-aakaasham sam-aa-vishet 128

yatra yatra mano yati
tat tat tena eva tat kshaanam
pari tyajya ana-vasthityaa
nis-tarangah tatah bhavet 129

bhayaa sarvam ravayati
sarvadah vi-aa-pakah a-khile
iti bhairava shabdasya
santatah ud-chaaranaat shivah 130

aham mama idam iti aadi
pratti patti pra-sangatah
nir-aa-dhaare manah yaati
tat dhyaana preranaat shamee 131

nityah vi-bhuh nir-aa-dhaarah
vi-aa-pakah cha a-khila adhipah
shabdaan pratikshanam dhyaayan
krita arthah artha anu-roopatah 132

a-tattvam indra jaalah aa-bham
idam sarvam ava-sthitam
kim tattvam indra jaalasya
iti daardhyaat shamam vrajet 133

aatmanh nir-vi-kaarasya kva
jnaanam kva cha vaa kriyaa
jnaana yattaa bahih bhaavaa
atah shoonyam idam jagat 134

na me bandhah na mokshah me
bheetasya etaa vi-bheeshikaah
prati bimbam idam bhuddheh
jaleshu iva vi-vasvatah 135

indriya dvaarakam sarvaam
sukha–duhkha aadi sangamam
iti indriyaani sam-tyajya
sva-sthah sva-aatmani vartate 136

jnaana pra-kaashakam sarvam
sarvena aatmaa pra-kaashakah
ekam eka sva-bhaavatvaat
jnaanam jneyam vi-bhaavyate 137

maanasam chetanaa shaktih
aatmaa cha iti chatushtayam
yadaa priye pari-ksheenam
tadaa tat bhairavam vapuh 138

nis-tarangah upa-deshaanaam
shatam uktam samaasatah
dvaa-dasha abhi-adhikam devi
yat jnaatvaa jnaanavit janah 139

atra cha ekatame yuktah
jaayate bhairavah svayam
vaachaa karoti karmaani
shaapa anu-graha kaarakah 140

a-jarah a-marataam eti
sah anima aadi guna anvitah
yogineenaam priyah devi
sarva melaapaka adhi-pah 141

jeevan api vi-muktah asau
kurvan api na lipyate
shree devee uvaacha:
idam yadi vapuh deva
paraayaah cha maha eeshvara 142

evam ukta vi-ava-sthaayam
japyate kah japah cha kah
dhyaayate kah mahaa naatha
poojyate kah cha tripyati 143

hooyate kasya vaa homah yaagah
kasya cha kim katham
shree bhairava uvaacha
eshaa atra pra-kriyaa baahyaa
sthooleshu eva mriga eekshane 144

bhooyah bhooyah pare bhaave
bhaavanaa bhaavyate hi yaa
japah sah atra svayam naadah
mantra aatmaa japya eedrishah 145

dhyaanam hi nish-chalaa buddhih
nir-aa-kaaraa nir-aa-shrayaa
na tu dhyaanam shareera akshi
mukha hasta aadi kalpanaa 146

poojaa naama na pushpa aadyaih
yaa matih kriyate dridhaa
nir-vi-kalpe mahaa vyomni
saa poojaa hi aa-daraat layah 147

atra ekatama yuktisthe
yaa ut-padyeta dinaat dinam
bharitaa kaarataa saa atra
triptih atyanta poornataa 148

mahaa shoonya aa-laye vahnau
bhootaa aksha-vishaya aadikam
hooyate manasaa saardham
sa homah chetanaa sruchaa 149

yaagah atra parama eeshaani
tushtih aananda lakshanaa
kshapanaat sarva paapaanaam
traanaat sarvasya paarvati 150

rudra shakti sam-aa-veshah
tat kshetram bhaavanaa paraa
anyathaa tasya tattvasya
kaa poojah kah cha tripyati 151

sva-tantra aananda chit maatra saarah
sva-aatmaa hi sarvatah
aa-veshanam tat sva-roope
sva-aatmanah snaanam eeritam 152

yaih eva poojyate dravyaih
tarpyate vaa para-a-parah
yah cha eva poojakah sarvah
sa eva ekah kva poojanam 153

vrajet praanah vishet jeeva
ichchhayaa kutilaa kritih
deergha aatmaa saa mahaa devee
para kshetram para-a-paraa 154

asyaam anu-charan tishthan
mahaa aananda maye adhvare
tayaa devyaa sam-aa-vishtah
param bhairavam aapnuyaat 155

sa-kaarena bahir yaati
ha-kaarena vishet punah
hamsa hamsa iti amum mantram
jeeva japati nityashah 155b

shat-shataani divaa raatrau
sahasraani-eka-vimshatih
japah devyaah sam-ud-dishtah
su-labhah dur-labhah jadaih 156

iti etat kathitam devi
parama amritam uttamam
etat cha na eva kasya api
pra-kaashyam tu kadaa-chana 157

para shishye khale kroore
a-bhakte guru paadayoh
nir-vi-kalpa mateenaam
tu veeraanaam unnata aatmanaam 158

bhaktaanam guru vargasya
daatavyam nir-vi-shankayaa
graamo raajyam puram deshah
putra daara kutumbakam 159

sarvam etat pari-tyajya
graahyam etat mriga eekshane
kim ebhih a-sthiraih devi
sthiram param idam dhanam
praana api pra-daatavyati
na deyam parama amritam 160

shree devee uvaacha
deva deva mahaa deva
pari-tripta asmi shankara
rudra yaamala tantrasya
saaram adya ava-dhaaritam 161

sarva shakti pra-bhedaanaam
hridayam jnaatam adya cha
iti uktvaa aananditaa devee
kanthe lagnaa shivasya tu 162












And here is a rough, phonetic spelling out of the words, by Dr. John Casey, with interference from me (Lorin) - 2011 version

shree devee uvaacha
shrutam deva mayaa sarvam
rudra yaamala sambhavam
trika bhedam asheshena
saaraat saara vibhaagashah 1

adyaapi na nivritto me
samshayah param eshvara
kim roopam tattvatah deva
shabda raashi kalaa mayam 2

kim vaa nava atma bhedena
bhairave bhairava aakritau
trishira ha bheda abhinnam
vaa kim vaa shakti tri aatmakam 3

naada bindu mayam vaa api
kim chandra ardha nirod hikaah
chakra aroodham anach kam
vaa kim vaa shakti sva roopakam 4

para apara yaah sakalam
apara yaash cha vaa punah
paraa yaa yadi tat vat syaat
paratvam tat virud hyate 5

nahi varna vi bhedena deha bhedena
va bhavet para tvam nish kala tvena
sakalatve na tad bhavet 6

prasaadam kuru me naatha
nih shesham chhindhi samshayam

bhairava uvaacha
saadhu saadhu tvayaa prishtam
tantra saaram idam priye 7

gooha nee ya atamam bhadre
tathaapi katha yaami te
yat kinchit sakalam rupam
bhairava sya prakeer titiam 8

tat asaara tayaa devi
vijneyam jalavat shakra
maya svapna upamam chaiva
gandharva nagara bhramam 9

dhyana artham bhraanta buddheenaam
kriya aadambara vartinam
kevalam varnitam pumsaam
vikalpa nihataa aatma naam 10

tattvato na nava atmaasau
shabda raashih na bhairavah
na cha asau trishiraa devah
na cha shakti tri aatmakah 11

naada bindu mayo vaapi na
chandra ardha nirodhikaah
na chakra krama sambhinah
na cha shakti sva roopakah 12

apra buddha mateenaam hi etaa
baala vi bhee shikaah
maatri moda kavat sarvam
pra vritti artham uda ahritam 13

dik kaala kalanah unmuktaa
deshah uddesha avi she shinee
vyapa deshtum
a shakyaa saau aka thyaa parama arthatah 14

antah sva anubhava aanandaa
vikalpah unmuktah gocharaa
ya avasthahaa bharita akaaraa
bhairavee bhairava aatmanah 15

tad vapuh tattvatah jneyam
vimalam vishva pooranam
evam vidhe pare tattve kah
poojyah kashcha tripyate 16


evam vidhaa bhairavasya
ya avasthaa parigeeyate
saa paraa para roopena
paraadevee prakeertitaa 17

shakti shaktimatoh yad vat
abhedah sarvadaa sthitah
atah tat dharma dharmitvaat
paraa shaktih paraat manah 18

na vanheh daahikaa shaktih
vya tirik taa vibhaav yate
kevalam jnaana sattaa yaam
praa ram bhahayam praveshane 19

shaktya avasthaa pra vish tasya
nirvi bhaagena bhaavanaa
tada asau shivaroopee syaat
shaivee mukham ihoch yate 20


yathaa aalokena deepasya
kiranaih bhaas karasya cha
jnaa yate dik vibhaa gadi
tad vat shaktyaa shivah priye 21

shree devee uvaacha
deva deva tri shoolaanka
kapaala krita bhooshana
dik desha kaala shoonya cha
vyapa desha vivar jitaa 22

yaavasthaa bharitaa kaaraa
bhairava sya upa labhyate
kaih upaayaih mukham tasya paradevee
katham bhavet yataa samyak
aham vedmi tathaa me broohi bhairava 23

shree bhairava uvaacha
oordhve praano hyadho jeevo
visarga atmaa paro chcharet
utpatti dvi taya sthaane
bharanaad bharitaa sthitih 24

marutah antah bahih va
api viyat yugma anivartanaat
bhairavyaa bhairava-syettham
bhairavi vya jyate vapuh 25

na vrajen na vishet shaktih
marut roopa vikaasite
nirvikal-patayaa
madhe tyaa bhairava roopataa 26

kumbhitaa rechitaa vaapi pooritaa
ya yada bhavet
tadante shanti naamaasau
shakti shanti prakaashate 27

aamoolaat kiranaa bhaasaam
sookshmaat sookshmatara-aatmikam
chin tayettam dvi shat kaante
shaam yanteem bhairava udayah 28

udgach chhanteem tatid roopam
prati chakram kramaat kramam
oord hvam mushti trayam
yaavat taavadante mahodayah 29

kramah dvaa dashakam samyak
dvaa dasha akshara bheditam
sthoola sookshma parah sthityaa
muktvaa muktvaa antatah shivah 30

tayaa pooryaashu moordha antam
bhanktvaa brookshepa setunaa
nirvikalpam manah kritvaa
sarva-orrdhve sarva gah udgamah 31

shikhi pakshaih chitra roopam
mandalaih shoonya panchakam
dhyaa yatah anuttare shoonye
praveshah hridaye bhavet 32

eedrishena kramenaiva
yatra kutra api chintanaa
shoonye kudye pare paatre
svayam leenaa varapradaa 33

kapaalaantah manah nyasya
tishthan meelita lochanah
kramena manasah daardhyaat
lakshayet lakshyam uttamam 34

madhya naadee madhya samsthaa
bisa sootra bha roopayaa
dhyaataa antar vyomayaa
devyaa tayaa devah prakaashate 35

kara ruddha drigastrena
broobhedaad dvaara rodhanaat
dirshte bindu kramat leene
tan-madhye paramaa sthitih 36

daamaantah kshobha sambhootah
sookshma agnih tilaka akritim
bindum shikh aante hridaye layaante
dhyaa-yatah layah 37

anaahate paatrakarne abhagna shabde
sarid drute shabha brahmani
nishnaatah param brahma adhi gachchhati 38

pranava aadi sam uch chaaraat
plutaante shoonya bhaavanaat
shoonyayaa parayaa shaktyaa
shoonyataam eti bhairavi 39

yasya kasyaapi varnasya
poorvaantaav anubhaavayet
shoonyayaa shoonya bhooto asau
shoonya-aakaarah pumaan bhavet 40

tantri aadi vaadya shabdeshu
deer-gheshu krama samsthiteh
ananya chetaah pratyante
para vyoma vapuh bhavet 41

pinda mantrasya sarvasya
sthoola varna kramena tu
ardhendu bindu naadaantah
shoonyah uch chaaraat bhavet shivah 42

nija dehe sarva dikkam yugapad
bhaavayet viyat nirvikalpa manaah
tasya viyat sarvam pravartate 43

prishtha shoonyam moola shoonyam
yugapad bhaavayet cha yah
shareera nirapek shinyaa
shaktyaa shoonya-manaa bhavet 44

prishtha shoonyam moola shoonyam
hrit shoonyam bhaavayet sthiram
yugapat nirvikalpa tvaat
nirvikalpah udayah tatah 45

tanoodeshe shoonya taiva
kshana maatram vibhaavayet
nirvikalpam nirvikalpah nirvikalpa
sva roopa bhaak 46

sarvam deha gatam dravyam
viya dvya aptam mri-gek-shane
vibhaavayet tatas tasya
bhaavanaa saa sthiraa bhavet 47

dehaantare tvak vibhaagam
bhitti bhootam vichin tayet
na kinchit antare tasya
dhyaayan na dhyeya bhaak bhavet 48

hridaya akaashe nileen aakshah
padma samputa madhyagah
ananya chetaah subhage
param saubhaag-yam aapnu-yaat 49

sarva taha sva shareera sya
dvaa dasha-ante manolayaat
dridha buddheh dridhee bhootam
tattva lakshyam pravartate 50

yathaa tathaa yatra tatra
dvaa dashaante manah kshipet
pratikshanam ksheena vritteh
vailak shanyam dinaih bhavet 51

kaala agninaa kaala padaat
utthi tena svakam puram
plushtam vichintayet ante
shaanta aabhaasah tataa bhavet 52

evam eva jagat sarvam
dagdham dhyaatvaa vikalpatah
ananya chetasah pumsah
pumbhaavah paramah bhavet 53

sva dehe jagatah vaa api
sookshma sookshma taraani
cha tatt-vaani yaani nilayam
dhyaa-tvaante vyajate paraa 54

peenam cha durbalaam shaktim
dhyaatvaa dvaadasha-gochare
pravishya hridaye dhyaayan
muktah svaa tantryam aapnuyaat 55

bhuvana adhvaadi roopena
chintayet kramashah akhilam
stoola sookshma para sthityaa
yaavat ante manolayah 56

asya sarvasya vishvasya
paryan-teshu saman-tatah
adhva prakriyayaa tattvam
shaivam dhyaatvaa maha-udayah 57

vishvam etan mahaa devi
shoonya bhootam vichin tayet
tatra-eva cha manah leenam
tatah-tat laya bhaajanam 58

ghata aadi bhaajane drishtim
bhitteh tyak-tvaa vini-kshipet
tat-layam tat kshanaat gatvaa
tat layaat tan mayah bhavet 59

nir-vriksha giri bhitti aadi
deshe drishtim vini-kshipet
vileene manase bhaave
vritti ksheenah pra-jaayate 60

ubhayoh bhaavayoh jnaane
dhyaatvaa madhyam sam-aashrayet
yuga pat-cha dvayam tyak-tvaa
madhye tattvam prakaa-shate 61

bhaave tyakte niruddhaa
chit na-eva bhaava-antaram vrajet
tadaa tat-madhya bhaavena
vikasatyati bhaavanaa 62

sarvam deham chin-mayam hi
jagat-vaa pari-bhavaa-yet
yugapat nirvi-kal-pena
manasaa paramah udayah 63

vaayu dva-yasya san-ghattaat
antah-vaa bahih-antatah yogee
samatva vijnaana
samud-gamana bhaajanam 64

sarvam jagat sva-deham va
sva-aananda bharitam smaret
yugapat sva-amritena-iva
para-ananda mayah bhavet 65

kuhanena pra-yogena
sadya eva mri-gekshane
sam-udeti mahaa-aanandah
yena tattvam prakaashate 66

sarva srotah ni-band-hana
praana shakti oordhva-yaa
shanaih pipeela sparsh velaayaam
prathate paramam sukham 67

vahneh vishasya madhye tu
chittam sukha mayam kshi-pet
kevalam vaayu poornam
va smara aanandena yuj-yate 68

shakti sangama sam-kshub-dha
shakti avesha avasaanikam
yat sukham brahma tattvasya
tat sukham sva-akyam uchyate 69

lehanaa manthanaa aakotaih
stree-sukha-sya bharaanat smriteh
shakti-abhaave api deveshi
bhavet aananda samplavah 70

aanande mahati praapte drishte
vaa baandhave chiraat
aanandam ud-gatam dhyaatvaa
tat-layah tat-manaa bhavet 71

jagdhi paana krita-ullaasa
rasa aananda vijrim-bhanaat
bhaava-yed bharitaa avasthaam
maha anandah tatah bhavet 72

geeta aadi vishaya aasvaadaa
sama saukhya eka tat manah
yoginah tan-mayatvena
manah aaroodheh tat-aatma-taa 73

yatra yatra manah tushtih
manah tatra-eva dhaara-yet
tatra tatra paraa aananda
svaroopam sam pra-vartate 74

anaa gataa yaam nidraa-yam
prana-shte baahya gochare
saa-vasthaa manasaa
gamyaa paraa-devee pra-kaashate 75

tejasaa soorya deepaadeh
aakaashe shaba-leekrite
drishtih-nive-shyaa tatra-eva
sva-aatma roopam prakaashate 76

karan-kinyaa krodha-nayaa bhairav-yaa
leli-haana-yaa kecharyaa
drishti-kaale cha
paraa vaaptih prakaashate 77

mridu aasane sphi-jai-kena
hasta-paadau nira-ash-rayam
ni-dhaaya tat pra-sangena
paraa poornaa matih bhavet 78

upa-vishya aasane samyak
baahoo krit-vaardha kunchitau
kaksha vyomni manah
kurvan shamam aayaati tat-layaat 79

sthoola roopasya bhaavasya
stab-dhaam drishtim ni-paatya cha
achirena nira-adhaaram
manah kritvaa shivam vrajet 80

madhya jihve sphaa-ritaa-sye
madhye nik-shipya cheta-naam
hah-uch-chaaram manasaa
kurvan tatah shaante praleeyate 81

asane shayane sthit-vaa
niraa-dhaaram vibhaa-vayan
sva-deham manasi ksheene
kshanaat ksheena-aa-shayah bhavet 82

chala-asane sthit-asya-atha
shanaih-vaa deha chaalanaat
pra-shaante manase bhaave
devi divya augham aapnuyaat 83

aakaasham vimalam pashyan
kritvaa drishtim nirantaraam
stabdha-aatma tat-kshanaat
devi bhairavam vapuh aapnu-yaat 84

leenam moordhni viyat sarvam
bhairav-atvena bhaavayet
tat sarvam bhairava aakaara
tejas tattvam samaavishet 85

kinchit-jnaatam dvai-tadaayi
baahyaa-aalokah tamah punah
vishva-aadi bhairavam rupam
jnaatvaa ananta prakaasha-bhrit 86

evam eva dur-nishaayaam
krishna paksha-aagame chiram
taimiram bhaavayan roopam
bhairavam roopam-eshyati 87

evam eva nimeelyaadau netre
krishna abham agratah
prasaarya bhairavam roopam
bhaavayan tanmayah bhavet 88

yasya kasya indriya-sya-api
vyaaghaataat-cha nirodhatah
pravishtasya advaye shoonye
tatraiva-aatmaa prakaashate 89

abindum a-visargam cha
akaaram japatah mahaan
udeti devi sahasaa
jnaana-aughah param eshvarah 90

varnasya sa-visargasya
visarga-antam chitim kuru
naraadhaarena chittena
sprished brahma sanaatanam 91

vyoma-akaaram svam-aatmaanam
dhyaayet digbhih anaavritam
niraashrayaa chitih shaktih
svaroopam darshayet-tadaa 92

kinchit angam vibhidya-aadau
teekshna soochi-aadinaa tatah
tatraiva chetanaam yuktvaa
bhairave nirmalaa gatih 93

chittaadi antah-kritih naasti
mama-antah bhaavayet-iti
vikalpaanaam abhaavena
vikalpaih ujhitah bhavet 94

mayaa vimohinee naama
kalaayaah kalanam sthitam
ityaadi dharmam tattvanaam
kalayan na prithak bhavet 95

jhagit ichchaam samut pannaam
avalokya shamam nayet
yatra eva samud-bhoota
tatah-tatraiva leeyate 96

yadaa mama-ichchaa na utpannaa
jnaanam vaa kah-tadaa-asmi vai
tattvatah-aham tathaa bhootah
talleenah tanmanaa bhavet 97

ich-chhaa-yaam athavaa jnaane
jaate chittam niveshayat
aatma buddhyaa ananya chetaah
tatah tattva-artha darshanam 98

nirnimittam bhavet-jnaanam
niraadhaaram bhrama-atmakaam
tattvatah kasya chit na-etat
evam bhaavee shivah priye 99

chit-dharmaa sarva deheshu
visheshah naasti kutra chit
atah-cha tanmayam sarvam
bhaavayan bhavajit janah 100

kaama krodha lobha moha
mada maatsarya gochare
buddhim nisti-mitaam kritvaa
tat-tattvam ava-shish-yate 101

indra-jaala-mayam vishvam
vyastam vaa chitra karmavat
bhramad-vaa dhyaa-yatah sarvam
pashya-tashcha sukha-udgamah 102

na chittam nikshipet duhke
na sukhe vaa pari-kshipet
bhairavi jnaayataam madhye
kim tattvam ava-shish-yate 103

vihaaya nija deha-asthaam
sarvatra-asmeeti bhaavayan
dri-dhena manasaa drisht-yaa
na-anyek-shinyaa sukhee bhavet 104

ghata-adau yat-cha vijnaa-nam
ich-chha-adyam vaa mama-antare
na-eva sarva-gatam jaatam
bhaavayan iti sarvagah 105

graahya graahaka samvittih
saamaanyaa sarva-dehinaam
yoginaam tu vishe-shah-asti
sambandhe saavad-haanataa 106

sva-vat anya-shareere-api
samvittim anu-bhaavayet
apek-shaam sva-sharee-rasya
tyaktvaa vyaapee dinaih bhavet 107

niraadhaaram manah kritvaa
vikalpaan na vikalpayet
tat-aatma parama-atmat-ve
bhairavah mri-galo-chane 108

sarva-jnah sarva-karttaa cha
vyaapakah param-eshvarah
sa eva-aham shaiva-dharma iti
daardhyaat bhavet-shivah 109

jalasya-iva-orrmayah vahneh
jvaaa-laabhangyah prabhaa raveh
mama-eva bhairava-sya-etaa
vishva-bhang-yah vi-bheditaah 110

bhraantvaa bhraantvaa shareer-ena
tva-ritam bhuvi paatanaat
kshobha-shakti viraamena
paraa sanjaayate dashaa 111

aadhaareshu athavaa ashaktyaa
ajnaanaat chitta-layena va
jaata shakti samaavesha
kshobhaante bhairavam vapuh 112

sampradaayam imam devi
shrinu samyak vadaami-aham
kaivalyam jaayate sadyah
netrayoh stabdha-maatrayoh 113
samkocham karnayoh kritvaa
hi-adho-dvaare tathaa-eva-cha
aanachka mahalam dhyaayan
vishet brahma san-aatanam 114
koopaadike mahaagarte
sthit-vaa-upari nireekshanaat
avikalpa mateh samyak
sadhyah chittalayah sphutam 115

yatra yatra manah yaati
baahye vaa abhyantare-api vaa
tatra tatra shiva-avasthaa
vyaapa-katvaat kva yaasyati 116

yatra yatra aksha maargena
chaitanyam vyajyate vibhoh
tasya tanmaatra dharmit-vaat
chit-layaat bhritaa-aatmataa 117

kshut-aadi-ante bhaye shoke
gahvare vaa ranaat drute
kutoohale kshudhaa-aadi-ante
brahmasattaa-mayee dashaa 118

vastushu smarya-maaneshu drishte
deshe manah-tyajet
sva-shareeram niraadhaaram
kritvaa pra-sarati pra-bhuh 119

kva-chit vastuni vinyas-ya
shanaih drishtim nivar-tayet
tat-jnaanam chitta sahitam
devi shoonya aalayah bhavet 120

bhakti-udrekaat virak-tasya
yaadrishee jayaate matih
saa shakti shaankaree nityam
bhaavayet taam tatah shivah 121

vastu-antare veda-maane
sarva-vastushu shoonyataa
tam eva manasaa dhyaatvaa
viditah-api pra-shaamyati 122

kinchit jnai-hyaa smritaa
shuddhih sa shuddhih shambhu darshane
na suchih hi a-shuchih
tasmaat nirvikalpah sukhee bhavet 123

sarvatra bhairavah bhaavah
saamaan yeshu-api gocharah
na cha parah tat vya-tire-kena
asteeti advayaa gatih 124

samah shatrau cha mitre cha
samah maanah-ava-maanayoh
brahmanah pari-poornat-vaatiti
jnaatvaa sukhee bhavet 125

na dvesham bhaavayet kva-api
na raagam bhaavayet kvachit
raaga dvesha vinir-muktau
brahma pra-sarpati 126

yat-avedyam yat-agraahyam
yat shoonyam yat-abhaavagam
tat sarvam bhairavam bhaavyam
tadante bodha sambhavah 127

nitya naraashraye shoonye
vyaapake kalana ujjhite
baahya-aakaashe manah kritvaa
nira akaasham sama-vishet 128

yatra yatra mano yati
tat tat tenaiva tat-kshaanam
pari-tyajya anava-sthit-yaa
nis taranga tatah bhavet 129

bhayaa sarvam ravayati
sarvadah vyaapakah akhile
iti bhairava shabda-sya
santatah uch-chaaranaat shivah 130

aham mama-idam ityaadi
pratti-patti pra-sangatah
niraadhaare manah yaati
tat-dhyaana preranaat-shamee 131

nityah vibhuh niraadhaarah
vyaapakah-cha akhila-adhipah
shabdaan pratik-shanam dhyaayan
kritaartha artha-anu-roopatah 132

a-tattvam indra jaalah-aabham
idam sarvam ava-sthitam
kim tattvam indra-jaalasya
iti daardhyaat shamam vrajet 133

aatmanh nirvi-kaarasya kva
jnaanam kva cha vaa kriyaa
jnaana-yattaa bahih-bhaavaa
atah shoonyam-idam jagat 134

na me bandhah na mokshah me
bhee-tasya etaa vibhee-shikaah
priti-bimbam idam bhuddheh
jaleshu iva viva-svatah 135

indriya dvaarakam sarvaam
sukha-duhkha-aadi sangamam
iti-indriyanni sam-tya-jya
sva-sthah sva-aatman vartate 136

jnaana prakaashakam sarvam
sarvena-aatmaa prakaashakah
ekam eka sva-bhaava-tvaat
jnaanam jneyam vib-haav-yate 137

maanasam chetanaa shaktih
aatmaa cha-iti chatush-tayam
yadaa priye parik-sheenam
tadaa tat bhairavam vapuh 138

nis-tarangah upa-deshaanaam
shatam-uktam samaa-satah
dvaa-dashaa-bhih adi-hi-kam devi
yat-jnaa-tvaa jnaana-vit-janah 139

atra cha eka-tame yuktah
jaayate bhairavah sva-yam
vaachaa karoti karmaani
shaapta anugraha kaarakah 140

ajarah amarataam eti
sah animaadi guna-anvitah
yogi-neenaam priyah devi
sarva melaa-pakaah adhipah 141

jeevann-api vimuktah-asau
kurvann-api na lipyate

shree devee uvaacha:
idam yadi vapur deva
paraayaash cha maheshvara 142

evam-ukta vya-va-stha-ayam
japyate kah japah-cha kah
dhyaa-yate kaha mahaa-naatha
poojyate kah cha tripyati 143

hooyate kasya vaa homah yaagah
kasya cha kim katham

shree bhairava uvaacha

eshaa atra pra-kriyaa
bahyaa sthoo-leshu eva
mriga eekshane 144

bhooyah-bhooyah pare bhaave
bhaavanaa bhaav-yate hi yaa
japah sah-atra sva-yam nadah
mantra atmaa japya ee-dris-hah 145

dhyaanam hi nish-chalaa buddhih
niraakaaraa niraa-shra-yaa
na tu dhyaanam
shareera akshi mukha hasta aadi kalpanaa 146

poojaa naama na push-paad-yaih
yaa matih kriyate dridhaa
nir-vikalpe mahaa-vyomni
saa pooyaa hi aadar-aat layah 147

atra eka-tama yukti-sthe
yaa ut-padyeta dinaat dinam
bharitaa-kaara-taa
saa-atra triptih atyanta poornataa 148

mahaa shoonya aalaye vahnau
bhootah aksha vishaya-adikam
hooyate manasaa saardham
sa homah chetanaa sruchaa 149

yaagah atra parama-eeshaani
tush-tih aananda lak-shanaa
ksha-panaat sarva paa-paa-naam
traa-naat sarvasya o paarvati 150

rudra shakti sama-aveshah
tat kshetram bhaavanaa paraa
anyathaa tasya tattva-sya
kaa poojah kash-cha tripyati 151

sva-tantra-aananda
chin-maatra saarah
sva-aatmaa hi sarva-tah
aave-sha-nam tat sva-roope
sva-atmanah sna-anam eeritam 152

yair eva poojyate dravyaih tarpyate
vaa paraa aparah yah cha eva
poojakah sarvaha sa
evaikah kva poojanam 153

vrajet praana vishet-jeeva
ich-chha-yaa kutila-akritih
deergha aatmaa saa mahaadevee
para-kshetram para-aparaa 154

asyaam anucharan tishthan
maha-aananda-maye adhvare
tayaa devyaa samaa-vish-tah
param bhairavam aapnu-yaat 155a

sakaarena bahir-yaati
hakaarena vishet punah
hamsa hamseti amum mantram
jeeva japati nitya-shah 155b

shat shat-aani divaa raatrau
saha-sraani eka vimshatih
japah devyaah samud-dishtah
sulabhah durlabhah jadaih 156

it-yetat kathi-tam devi
param aamritam uttamam
etat cha na-eva kasyaapi
praka-ashyam tu kadaa-chana 157

para-shish-ye khale kroore
a-bhakti guru paada-yoh
nirvikalpa mateenaam
tu veeraa-naam unnata aatma-naam 158

bhaktaanam guru varga-sya
daa-tav-yam nir-vi-shankayaa
graamo raajyam puram deshah
putra daara kutum-bakam 159

sarvam etat pari-tya-jya
graahyam etan mriga-eekshane
kim ebhih asthiraih devi
sthi-ram param idam dhanam 160

praana api pra-daa-tav-yati
na deyam parama amritam

shree devee uvaacha

deva deva mahaa deva
pari-tripta asmi shankara 161
rudra yaamala tantrasya
saaram adya ava-dhaaritam

sarva shakti prabhe-daanaam
hridayam jnaatam adya cha 162

iti uktvaa aananditaa devee
kanthe lagnaa shivasya tu