vijnanabhairavatantra.com
112 yogas of delight and wonder
This is a rough, “phonetic” version of the Sanskrit, created by me (Lorin) and by Dr. John Casey, which I then modified again, so any mistakes are not his fault. (This is the 2008 version, it has since been updated.) When we modify Sanskrit in this way, we could say it is "ardha-Sanskrit ," or half-Sanskrit. Sanskrit has the sense of "perfected, refined," and a lifetime can be devoted to its study. This contrasts with prakrit , (prākṛtī bhāṣā) "natural, original." Back in the day (maybe 200 BC), Sanskrit was just called bhasa (bhāṣā, language). In the Natyashastra नाट्य nāṭya = dancing, dance, dramatic art शास्त् śāstra = sacred book or composition of divine authority, manual of instruction. "In the case of heavenly beings the song should be in Sanskrit and in that of human beings in Ardha-Sanskrit." The Natyashastra is considered to be the oldest existing work on Sanskrit poetics. So, in the interests of making this gorgeous language a bit more accessible, let's have a prakritized, or ardha-Sanskrit version just as a stepping stone.Shree Vijnaana Bhairava Tantra shree devee uvaacha shrutam deva mayaa sarvam rudrayaamala sam-bhavam trika bhedam a-sheshena saaraat saara vi-bhaagashah 1 adya api na ni-vritto me sam-shayah parama eeshvara kim roopam tattvatah deva shabda raashi kalaa mayam 2 kim vaa nava aatma bhedena bhairave bhairava aa-kritau tri-shirah bheda bhinnam vaa kim vaa shakti tri-aatmakam 3 naada bindu mayam vaa api kim chandra ardha ni-rodhikaah chakra aa-roodham an-achkam vaa kim vaa shakti sva-roopakam 4 para–a-paraayaah sakalam a-parayaah cha vaa punah paraayaa yadi tat vatsyaat paratvam tat vi-rudhyate 5 na hi varna vi-bhedena deha bhedena vaa bhavet paratvam nish-kalatvena sakalatve na tat bhavet 6 pra-saadam kuru me naatha nih-shesham chhinddhi sam-shayam bhairava uvaacha saadhu saadhu tvayaa prishtam tantra saaram idam priye 7 gooha neeyatamam bhadre tatha api kathayaami te yat kinchit sakalam roopam bhairavasya pra-keertitam 8 tat a-saaratayaa devi vi-jneyam shakra jaalavat maayaa svapna upamam cha eva gandharva nagara bhramam 9 dhyaana artham bhraanta buddheenaam kriyaa aa-dambara vartinam kevalam varnitam pumsaam vi-kalpa ni-hataa aatmanaam 10 tattvato na nava aatmaasau shabda raashih na bhairavah na cha asau tri-shiraa devah na cha shakti tri-aatmakah 11 naada bindu mayah vaa api na chandra ardha ni-rodhikaah na chakra krama sambhinah na cha shakti sva-roopakah 12 aprabuddha mateenaam hi etaa baala vi-bheeshikaah maatri modakavat sarvam pravritti artham ud-aahritam 13 dik kaala kalanah un-muktaa deshah ud-deshaa a-vi-sheshinee vi-apa-deshtum a-shakya asau a-kathyaa parama arthatah 14 antah sva-anubhava aanandaa vi-kalpah un-muktah gocharaa yaa ava-sthaa bharita aakaaraa bhairavee bhairava aatmanah 15 tad vapuh tattvatah jneyam vi-malam vishva pooranam evam vidhe pare tattve kah poojyah kah cha tripyate 16 evam vidhaa bhairavasya yaa ava-sthaa pari-geeyate saa para-a-para roopena paraa devee pra-keertitaa 17 shakti shaktimatoh yadvat abhedah sarvadaa sthitah atah tat dharma dharmitvaat paraa shaktih paraa aatmanah 18 na vanheh daahikaa shaktih vi-ati-riktaa vi-bhaavyate kevalam jnaana sattaayaam praa-rambhah ayam pra-veshane 19 shakti ava-sthaa pra-vishtasya nir-vi-bhaagena bhaavanaa tadaa asau shiva roopee syaat shaivee mukham iha uchyate 20 yathaa aa-lokena deepasya kiranaih bhaaskarasya cha jnaayate diç vi-bhaaga aadi tad vat shaktyaa shivah priye 21 shree devee uvaacha deva deva tri-shoola-anka kapaala krita bhooshana diç desha kaala shoonya cha vi-apa-desha vi-varjitaa 22 yaa ava-sthaa bharitaa kaaraa bhairavasya upa-labhyate kaih upaayaih mukham tasya para–devee katham bhavet yathaa samyak aham vedmi tathaa me broohi bhairava 23 shree bhairava uvaacha oordhve praano hi adhas jeevah visarga aatmaa paraa ud-charet ut-patti dvitaya–sthaane bharanaad bharitaa-sthitih 24 marutah antah bahih vaa api viyat yugma a-ni-vartanaat bhairavyaa bhairavasya ittham bhairavi vi-ajyate vapuh 25 na vrajet na vishet shaktih marut–roopa vi-kaasite nir-vi-kalpatayaa madhe tayaa bhairava roopataa 26 kumbhitaa rechitaa vaa api pooritaa yaa yadaa bhavet tadante shanta naama asau shaktyaa shantah pra-kaashate 27 aa-moolaat kirana aa-bhaasaam sookshmaat sookshma-tara aatmikam chintayet taam dvi-shat kaante shyaam yanteem bhairava udayah 28 ud-gat çanteem tadit roopam prati-chakram kramaat kramam oordhvam mushti-trayam yaavat taavad ante mahaa–udayah 29 kramah dvaa-dashakam samyak dvaa-dasha akshara bheditam sthoola sookshma para–sthityaa muktvaa muktvaa antatah shivah 30 tayaa pooryaashu moordha-antam bhanktvaa broo kshepa setunaa nir-vi-kalpam manas kritvaa sarva oordhve sarva gah ud-gamah 31 shikhi pakshaih chitra roopaih mandalaih shoonya panchakam dhyaayatah an-uttare shoonye pra-veshah hridaye bhavet 32 eedrishena kramena eva yatra kutra api chintanaa shoonye kudye pare paatre svayam leenaa vara pradaa 33 kapaala antah manas nyasya tishthat meelita lochanah kramena manasah daardhyaat lakshayet lashyam uttamam 34 madhya naadee madhya samsthaa bisa sootrabha roopayaa dhyaataa antar vyomayaa devyaa tayaa devah pra-kaashate 35 kara ruddha drish astrena broo bhedaad dvaara rodhanaat dirshte bindau kramaat leene tad madhye paramaa sthitih 36 dhaaman antah kshobha sam-bhootah sookshma agnih tilaka akritim bindum shikhaante hridaye layaante dhyaayatah layah 37 an-aahate paatra karne a-bhagna shabde sarit drute shabha brahmani nish-naatah param brahma adhi-gachchhati 38 pra-nava aadi-sam-ud-chaaraat plutaante shoonya bhaavanaat shoonyayaa parayaa shaktyaa shoonyataam eti bhairavi 39 yasya kasya api varnasya poorva antau anu-bhaavayet shoonyayaa shoonya bhootah asau shoonya aa-kaarah pumaan bhavet 40 tantri aadi vaadya shabdeshu deergheshu krama sam-sthiteh ananya chetaah prati-ante para vyoma vapuh bhavet 41 pinda mantrasya sarvasya sthoola varna kramena tu ardha indu bindu naada antah shoonyah ud-chaaraat bhavet shivah 42 ni-ja dehe sarva dikkam yuga-pad bhaavayet viyat nir-vi-kalpa manaah tasya viyat sarvam pra-vartate 43 prishtha shoonyam moola shoonyam yuga-pad bhaavayet cha yah shareera nir-a-pekshinyaa shaktyaa shoonya manaa bhavet 44 prishtha shoonyam moola shoonyam hrid shoonyam bhaavayet sthiram yuga-pat nir-vi-kalpa tvaat nir-vi-kalpah udayah tatah 45 tanoo deshe shoonyataa eva kshana maatram vi-bhaavayet nir-vi-kalpam nir-vi-kalpah nir-vi-kalpa sva-roopa bhaaj 46 sarvam deha gatam dravyam viyat-vi-aaptam mriga-eekshane vi-bhaavayet tatas tasya bhaavanaa saa sthiraa bhavet 47 dehaantare tvak vi-bhaagam bhitti bhootam vi-chintayet na kinchit antare tasya dhyaayam na dhyeya bhaaj bhavet 48 hridya aakaashe nileena akshah padma sam-puta madhya gah an-anya chetaah su-bhage param sau-bhaagyam aapnuyaat 49 sarvatah sva-shareerasya dvaa-dasha-ante mano-layaat dridha buddheh dridhee bhootam tattva lakshyam pra-vartate 50 yathaa tathaa yatra tatra dvaada shaante manah kshipet prati-kshanam ksheena vritteh vai-lakshanyam dinaih bhavet 51 kaala agninaa kaala padaat ud-thitena svakam puram plushtam vi-chintayet ante shaanta aa-bhaasah tadaa bhavet 52 evam eva jagat sarvam dagdham dhyaatvaa vi-kalpatah an-anya chetasah pumsah pum-bhaavah paramah bhavet 53 sva-dehe jagatah vaa api sookshma sookshma-taraani cha tattvaani yaani ni-layam dhyaatva ante vi-ajyate paraa 54 peenam cha dur-balaam shaktim dhyaatvaa dvaa-dasha gochare pra-vishya hridaye dhyaayam muktah svaa-tantryam aapnuyaat 55 bhuvana adhva aadi roopena chintayet kramashah a-khilam stoola sookshma para-sthityaa yaavat ante manas layah 56 asya sarvasya vishvasya pari-anteshu sam-antatah adhva pra-kriyayaa tattvam shaivam dhyaatvaa maha udayah 57 vishvam etan mahaa devi shoonya bhootam vi-chintayet tatra eva cha manah leenam tatah tat laya bhaajanam 58 ghata aadi bhaajane drishtim bhittih tyaktvaa vi-ni-kshipet tat layam tat kshanaat gatvaa tat layaat tat mayah bhavet 59 nir-vriksha giri bhitti aadi deshe drishtim vi-ni-kshipet vi-leene manase bhaave vritti ksheenah pra-jaayate 60 ubhayoh bhaavayoh jnaane dhyaatvaa madhyam sam-aashrayet yuga-pad cha dvayam tyaktvaa madhye tattvam pra-kaashate 61 bhaave tyakte ni-ruddhaa chit na eva bhaava antaram vrajet tadaa tat madhya bhaavena vi-kasatyati bhaavanaa 62 sarvam deham chit mayam hi jagatvaa pari-bhaavayet yuga-pad nir-vi-kalpena manasaa parama udayah 63 vaayu dvayasya sanghattaat antar vaa bahir antatah yogee samatva vi-jnaana sam-ud-gamana bhaajanam 64 sarvam jagat sva-deham vaa sva-aananda bharitam smaret yuga-pad sva-amritena eva para aananda mayah bhavet 65 kuhanena pra-yogena sadya eva mriga eekshane sam-udeti mahaa aanandah yena tattvam pra-kaashate 66 sarva srotah ni-bandhana praana shakti oordhvayaa shanaih pipeela sparsha velaayaam prathate paramam sukham 67 vahneh vishasya madhye tu chittam sukha mayam kshipet kevalam vaayu poornam vaa smara aanandena yujyate 68 shakti sangama sam-kshubdha shakti aa-vesha ava-saanikam yat sukham brahma tattvasya tat sukham svaakyam uchyate 69 lehanaa manthanaa aa-kotaih stree sukhasya bharaanat smriteh shakti a-bhaave api deveshi bhavet aananda sam-plavah 70 aanande mahati praapte drishte vaa baandhave chiraat aanandam ud-gatam dhyaatvaa tat layah tat manaa bhavet 71 jagdhi paana krita ullaasa rasa aananda vi-jrimbhanaat bhaavayet bharitaa ava-sthaam mahaa aanandah tatah bhavet 72 geetaa aadi vishaya aasvaadaa sama saukhya ekataat manah yoginah tat mayatvena manas roodheh tat aatmataa 73 yatra yatra manas tushtih manas tatra eva dhaarayet tatra tatra paraa aananda sva-roopam sam-pra-vartate 74 an-aa-gataayaam nidraayam pra-nashte baahya gochare saa ava-sthaa manasaa gamyaa paraa devee pra-kaashate 75 tejasaa soorya deepaadeh aakaashe shabalee krite drishtih ni-veshyaa tatra eva sva-aatma roopam pra-kaashate 76 karankinyaa krodhanayaa bhairavyaa lelihaanayaa kecharyaa drishti kaale cha paraa ava-aaptih pra-kaashate 77 mridu aasane sphijaikena hasta paadau nir-aashrayam ni-dhaaya tat pra-sangena paraa poornaa matih bhavet 78 upa-vishya aasane sam-yak baahoo kritva ardha-kunchitau kaksha vyomni manah kurvan shamam aayaati tat layaat 79 sthoola roopasya bhaavasya stabdhaam drishtim ni-paatya cha achirena nir-aa-dhaaram manah kritvaa shivam vrajet 80 madhya jihve sphaaritaasye madhye ni-kshipya chetanaam ha ud-chaaram manasaa kurvan tatah shaante pra-leeyate 81 asane shayane sthitvaa nir-aa-dhaaram vi-bhaavayan sva-deham manasi ksheene kshanaat ksheena-aa-shayah bhavet 82 chal-aasane sthitas yaatha shanaih vaa deha chaalanaat pra-shaante maanase bhaave devi divya augham aapnuyaat 83 aakaasham vi-malam pashyan kritvaa drishtim nir-antaraam stabdha aatma tat-kshanaat devi bhairavam vapuh aapnuyaat 84 leenam moordhni viyat sarvam bhairavatvena bhaavayet tat sarvam bhairava aa-kaara tejas tattvam sam-aa-vishet 85 kinchit jnaatam dvaitadaayi baahya aa-lokah tamah punah vishva aadi bhairavam roopam jnaatvaa an-anta pra-kaasha bhrit 86 evam eva dur-ni-shaayaam krishna paksha aa-game chiram taimiram bhaavayan roopam bhairavam roopam eshyati 87 evam eva ni-meelyaadau netre krishna abham a-gratah pra-saarya bhairavam roopam bhaavayan tat mayah bhavet 88 yasya kasya indriyasya api vi-aa-ghaataat cha ni-rodhatah pra-vishtasya advaye shoonye tatra eva aatmaa pra-kaashate 89 a-bindum a-visargam cha a-kaaram japatah mahaan ud eti devi sahasaa jnaana aughah parama eeshvarah 90 varnasya sa-vi-sargasya vi-sarga antam chitim kuru nir-aa-dhaarena chittena sprishet brahma sanaatanam 91 vyoma aa-kaaram svam-aatmaanam dhyaayet digbhih an-aa-vritam nir-aa-shrayaa chitih shaktih sva-roopam darshayet tadaa 92 kinchit angam vi-bhidya adau teekshna soochi aadi naa tatah tatra eva chetanaam yuktvaa bhairave nir-malaa gatih 93 chitta aadi antah kritih na asti mama-antah bhaavayet iti vi-kalpaanaam a-bhaavena vi-kalpaih ujjhitah bhavet 94 maayaa vi-mohinee naama kalaayaah kalanam sthitam iti aadi dharmam tattvanaam kalayan na prithak bhavet 95 jhagit eechchhaam sam-ut-pannaam ava-lokya shamam nayet yata eva sam-ud-bhoota tatah tatra eva leeyate 96 yadaa mama ichchhaa na ut-pannaa jnaanam vaa kah tadaa asmi vai tattvatah aham tathaa bhootah tat leenah tat manaa bhavet 97 ichchhaayaam atha vaa jnaane jaate chittam ni-veshayat aatma buddhyaa an-anya chetaah tatah tattva artha darshanam 98 nir-nimittam bhavet jnaanam nir-aa-dhaaram bhrama aatmakaam tattvatah kasyachit na etat evam bhaavee shivah priye 99 chit dharmaa sarva deheshu vi-sheshah na-asti kutrachit atah cha tan mayam sarvam bhaavayan bhavajit janah 100 kaama krodha lobha moha mada maatsarya gochare buddhim ni-stimitaam kritvaa tat-tattvam ava-shishyate 101 indra-jaala mayam vishvam vi-astam vaa chitra karmavat bhramad vaa dhyaayatah sarvam pashyatash cha sukhah ud-gamah 102 na chittam ni-kshipet duhke na sukhe vaa pari-kshipet bhairavi jnaayataam madhye kim tattvam ava-shishyate 103 vihaaya nija-dehasthaam sarvatra asmi iti bhaavayan dridhena manasaa drishtyaa na anya-eekshinyaa sukhee bhavet 104 ghataadau yat cha vi-jnaanam ichchhaad yam vaa mama antare na eva sarva gatam jaatam bhaavayan iti sarva gah 105 graahya graahaka sam-vittih saamaanyaa sarva dehinaam yoginaam tu vi-sheshah asti sam-bandhe saa-vadhaanataa 106 svavat anya shareere api sam-vittim anu-bhaavayet a-pekshaam sva-shareerasya tyaktvaa vyaapee dinaih bhavet 107 nir-aa-dhaaram manah kritvaa vi-kalpaan na vi-kalpayet tat aatma parama-aatmatve bhairavah mriga-lochane 108 sarva jnah sarva karttaa cha vi-aapakah parama eeshvarah sa eva aham shaiva dharma iti daardhyaat bhavet shivah 109 jalasya iva urmayah vahneh jvaalaa-bhangyah pra-bhaa-raveh mama eva bhairavasya etaa vishva bhangyah vi-bheditaah 110 bhraantvaa bhraantvaa shareerena tvaritam bhuvi paatanaat kshobha shakti vi-raamena paraa sam-jaayate dashaa 111 aa-dhaareshu atha vaa ashaktyaa ajnaanaat chitta-layena vaa jaata shakti sam-aa-vesha kshobha-ante bhairavam vapuh 112 sam-pra-daayam imam devi shrinu samyak vadaami aham kaivalyam jaayate sadyah netrayoh stabdha maatrayoh 113 sam-kocham karnayoh kritvaa hi adhas dvaare tathaa eva cha an-achkam a-halam dhyaayan vishet brahma sanaatanam 114 koopaadike mahaa garte sthitvaa upari nir-eekshanaat a-vi-kalpa mateh sam-yak sadhyah chitta layah sphutam 115 yatra yatra manah yaati baahye vaa abhi-antare api vaa tatra tatra shiva ava-sthaa vi-aa-pakatvaat kva yaasyati 116 yatra yatra aksha maargena chaitanyam vi-ajyate vi-bhoh tasya tat maatra dharmitvaat chit layaat bhritaa aatmataa 117 kshut aadi ante bhaye shoke gahvare vaa ranaat drute kutoohale kshudhaa aadi ante brahma sattaa mayee dashaa 118 vastushu smarya maaneshu drishte deshe manah tyajet sva-shareeram nir-aa-dhaaram kritvaa pra-sarati pra-bhuh 119 kvachit vastuni vi-nyasya shanaih drishtim ni-vartayet tat jnaanam chitta sahitam devi shoonya aa-layah bhavet 120 bhakti ud-rekaat vi-raktasya yaa drishee jayaate matih saa shakti shaankaree nityam bhaavayet taam tatah shivah 121 vastu antare vedya maane sarva vastushu shoonyataa taam eva manasaa dhyaatvaa viditah api pra-shaamyati 122 kinchit jnaih yaa smritaa shuddhih saa shuddhih shambhu darshane na suchir hi a-shuchih tasmaat nir-vi-kalpah sukhee bhavet 123 sarvatra bhairavah bhaavah saamaanyeshu api gocharah na cha tat vi-ati-rekena parah asti iti a-dvayaa gatih 124 samah shatrau cha mitre cha samah maana ava-maanayoh brahmanah pari poornatvaat iti jnaatvaa sukhee bhavet 125 na dvesham bhaavayet kva api na raagam bhaavayet kvachit raaga dvesha vi-nir-muktau madhye brahma pra-sarpati 126 yat a-vedyam yat a-graahyam yat shoonyam yat a-bhaavagam tat sarvam bhairavam bhaavyam tad ante bodha sam-bhavah 127 nitye nir-aa-shraye shoonye vi-aa-pake kalana ujjhite baahya aakaashe manah kritvaa nir-aakaasham sam-aa-vishet 128 yatra yatra mano yati tat tat tena eva tat kshaanam pari tyajya ana-vasthityaa nis-tarangah tatah bhavet 129 bhayaa sarvam ravayati sarvadah vi-aa-pakah a-khile iti bhairava shabdasya santatah ud-chaaranaat shivah 130 aham mama idam iti aadi pratti patti pra-sangatah nir-aa-dhaare manah yaati tat dhyaana preranaat shamee 131 nityah vi-bhuh nir-aa-dhaarah vi-aa-pakah cha a-khila adhipah shabdaan pratikshanam dhyaayan krita arthah artha anu-roopatah 132 a-tattvam indra jaalah aa-bham idam sarvam ava-sthitam kim tattvam indra jaalasya iti daardhyaat shamam vrajet 133 aatmanh nir-vi-kaarasya kva jnaanam kva cha vaa kriyaa jnaana yattaa bahih bhaavaa atah shoonyam idam jagat 134 na me bandhah na mokshah me bheetasya etaa vi-bheeshikaah prati bimbam idam bhuddheh jaleshu iva vi-vasvatah 135 indriya dvaarakam sarvaam sukha–duhkha aadi sangamam iti indriyaani sam-tyajya sva-sthah sva-aatmani vartate 136 jnaana pra-kaashakam sarvam sarvena aatmaa pra-kaashakah ekam eka sva-bhaavatvaat jnaanam jneyam vi-bhaavyate 137 maanasam chetanaa shaktih aatmaa cha iti chatushtayam yadaa priye pari-ksheenam tadaa tat bhairavam vapuh 138 nis-tarangah upa-deshaanaam shatam uktam samaasatah dvaa-dasha abhi-adhikam devi yat jnaatvaa jnaanavit janah 139 atra cha ekatame yuktah jaayate bhairavah svayam vaachaa karoti karmaani shaapa anu-graha kaarakah 140 a-jarah a-marataam eti sah anima aadi guna anvitah yogineenaam priyah devi sarva melaapaka adhi-pah 141 jeevan api vi-muktah asau kurvan api na lipyate shree devee uvaacha: idam yadi vapuh deva paraayaah cha maha eeshvara 142 evam ukta vi-ava-sthaayam japyate kah japah cha kah dhyaayate kah mahaa naatha poojyate kah cha tripyati 143 hooyate kasya vaa homah yaagah kasya cha kim katham shree bhairava uvaacha eshaa atra pra-kriyaa baahyaa sthooleshu eva mriga eekshane 144 bhooyah bhooyah pare bhaave bhaavanaa bhaavyate hi yaa japah sah atra svayam naadah mantra aatmaa japya eedrishah 145 dhyaanam hi nish-chalaa buddhih nir-aa-kaaraa nir-aa-shrayaa na tu dhyaanam shareera akshi mukha hasta aadi kalpanaa 146 poojaa naama na pushpa aadyaih yaa matih kriyate dridhaa nir-vi-kalpe mahaa vyomni saa poojaa hi aa-daraat layah 147 atra ekatama yuktisthe yaa ut-padyeta dinaat dinam bharitaa kaarataa saa atra triptih atyanta poornataa 148 mahaa shoonya aa-laye vahnau bhootaa aksha-vishaya aadikam hooyate manasaa saardham sa homah chetanaa sruchaa 149 yaagah atra parama eeshaani tushtih aananda lakshanaa kshapanaat sarva paapaanaam traanaat sarvasya paarvati 150 rudra shakti sam-aa-veshah tat kshetram bhaavanaa paraa anyathaa tasya tattvasya kaa poojah kah cha tripyati 151 sva-tantra aananda chit maatra saarah sva-aatmaa hi sarvatah aa-veshanam tat sva-roope sva-aatmanah snaanam eeritam 152 yaih eva poojyate dravyaih tarpyate vaa para-a-parah yah cha eva poojakah sarvah sa eva ekah kva poojanam 153 vrajet praanah vishet jeeva ichchhayaa kutilaa kritih deergha aatmaa saa mahaa devee para kshetram para-a-paraa 154 asyaam anu-charan tishthan mahaa aananda maye adhvare tayaa devyaa sam-aa-vishtah param bhairavam aapnuyaat 155 sa-kaarena bahir yaati ha-kaarena vishet punah hamsa hamsa iti amum mantram jeeva japati nityashah 155b shat-shataani divaa raatrau sahasraani-eka-vimshatih japah devyaah sam-ud-dishtah su-labhah dur-labhah jadaih 156 iti etat kathitam devi parama amritam uttamam etat cha na eva kasya api pra-kaashyam tu kadaa-chana 157 para shishye khale kroore a-bhakte guru paadayoh nir-vi-kalpa mateenaam tu veeraanaam unnata aatmanaam 158 bhaktaanam guru vargasya daatavyam nir-vi-shankayaa graamo raajyam puram deshah putra daara kutumbakam 159 sarvam etat pari-tyajya graahyam etat mriga eekshane kim ebhih a-sthiraih devi sthiram param idam dhanam praana api pra-daatavyati na deyam parama amritam 160 shree devee uvaacha deva deva mahaa deva pari-tripta asmi shankara rudra yaamala tantrasya saaram adya ava-dhaaritam 161 sarva shakti pra-bhedaanaam hridayam jnaatam adya cha iti uktvaa aananditaa devee kanthe lagnaa shivasya tu 162 And here is a rough, phonetic spelling out of the words, by Dr. John Casey, with interference from me (Lorin) - 2011 version shree devee uvaacha shrutam deva mayaa sarvam rudra yaamala sambhavam trika bhedam asheshena saaraat saara vibhaagashah 1 adyaapi na nivritto me samshayah param eshvara kim roopam tattvatah deva shabda raashi kalaa mayam 2 kim vaa nava atma bhedena bhairave bhairava aakritau trishira ha bheda abhinnam vaa kim vaa shakti tri aatmakam 3 naada bindu mayam vaa api kim chandra ardha nirod hikaah chakra aroodham anach kam vaa kim vaa shakti sva roopakam 4 para apara yaah sakalam apara yaash cha vaa punah paraa yaa yadi tat vat syaat paratvam tat virud hyate 5 nahi varna vi bhedena deha bhedena va bhavet para tvam nish kala tvena sakalatve na tad bhavet 6 prasaadam kuru me naatha nih shesham chhindhi samshayam bhairava uvaacha saadhu saadhu tvayaa prishtam tantra saaram idam priye 7 gooha nee ya atamam bhadre tathaapi katha yaami te yat kinchit sakalam rupam bhairava sya prakeer titiam 8 tat asaara tayaa devi vijneyam jalavat shakra maya svapna upamam chaiva gandharva nagara bhramam 9 dhyana artham bhraanta buddheenaam kriya aadambara vartinam kevalam varnitam pumsaam vikalpa nihataa aatma naam 10 tattvato na nava atmaasau shabda raashih na bhairavah na cha asau trishiraa devah na cha shakti tri aatmakah 11 naada bindu mayo vaapi na chandra ardha nirodhikaah na chakra krama sambhinah na cha shakti sva roopakah 12 apra buddha mateenaam hi etaa baala vi bhee shikaah maatri moda kavat sarvam pra vritti artham uda ahritam 13 dik kaala kalanah unmuktaa deshah uddesha avi she shinee vyapa deshtum a shakyaa saau aka thyaa parama arthatah 14 antah sva anubhava aanandaa vikalpah unmuktah gocharaa ya avasthahaa bharita akaaraa bhairavee bhairava aatmanah 15 tad vapuh tattvatah jneyam vimalam vishva pooranam evam vidhe pare tattve kah poojyah kashcha tripyate 16 evam vidhaa bhairavasya ya avasthaa parigeeyate saa paraa para roopena paraadevee prakeertitaa 17 shakti shaktimatoh yad vat abhedah sarvadaa sthitah atah tat dharma dharmitvaat paraa shaktih paraat manah 18 na vanheh daahikaa shaktih vya tirik taa vibhaav yate kevalam jnaana sattaa yaam praa ram bhahayam praveshane 19 shaktya avasthaa pra vish tasya nirvi bhaagena bhaavanaa tada asau shivaroopee syaat shaivee mukham ihoch yate 20 yathaa aalokena deepasya kiranaih bhaas karasya cha jnaa yate dik vibhaa gadi tad vat shaktyaa shivah priye 21 shree devee uvaacha deva deva tri shoolaanka kapaala krita bhooshana dik desha kaala shoonya cha vyapa desha vivar jitaa 22 yaavasthaa bharitaa kaaraa bhairava sya upa labhyate kaih upaayaih mukham tasya paradevee katham bhavet yataa samyak aham vedmi tathaa me broohi bhairava 23 shree bhairava uvaacha oordhve praano hyadho jeevo visarga atmaa paro chcharet utpatti dvi taya sthaane bharanaad bharitaa sthitih 24 marutah antah bahih va api viyat yugma anivartanaat bhairavyaa bhairava-syettham bhairavi vya jyate vapuh 25 na vrajen na vishet shaktih marut roopa vikaasite nirvikal-patayaa madhe tyaa bhairava roopataa 26 kumbhitaa rechitaa vaapi pooritaa ya yada bhavet tadante shanti naamaasau shakti shanti prakaashate 27 aamoolaat kiranaa bhaasaam sookshmaat sookshmatara-aatmikam chin tayettam dvi shat kaante shaam yanteem bhairava udayah 28 udgach chhanteem tatid roopam prati chakram kramaat kramam oord hvam mushti trayam yaavat taavadante mahodayah 29 kramah dvaa dashakam samyak dvaa dasha akshara bheditam sthoola sookshma parah sthityaa muktvaa muktvaa antatah shivah 30 tayaa pooryaashu moordha antam bhanktvaa brookshepa setunaa nirvikalpam manah kritvaa sarva-orrdhve sarva gah udgamah 31 shikhi pakshaih chitra roopam mandalaih shoonya panchakam dhyaa yatah anuttare shoonye praveshah hridaye bhavet 32 eedrishena kramenaiva yatra kutra api chintanaa shoonye kudye pare paatre svayam leenaa varapradaa 33 kapaalaantah manah nyasya tishthan meelita lochanah kramena manasah daardhyaat lakshayet lakshyam uttamam 34 madhya naadee madhya samsthaa bisa sootra bha roopayaa dhyaataa antar vyomayaa devyaa tayaa devah prakaashate 35 kara ruddha drigastrena broobhedaad dvaara rodhanaat dirshte bindu kramat leene tan-madhye paramaa sthitih 36 daamaantah kshobha sambhootah sookshma agnih tilaka akritim bindum shikh aante hridaye layaante dhyaa-yatah layah 37 anaahate paatrakarne abhagna shabde sarid drute shabha brahmani nishnaatah param brahma adhi gachchhati 38 pranava aadi sam uch chaaraat plutaante shoonya bhaavanaat shoonyayaa parayaa shaktyaa shoonyataam eti bhairavi 39 yasya kasyaapi varnasya poorvaantaav anubhaavayet shoonyayaa shoonya bhooto asau shoonya-aakaarah pumaan bhavet 40 tantri aadi vaadya shabdeshu deer-gheshu krama samsthiteh ananya chetaah pratyante para vyoma vapuh bhavet 41 pinda mantrasya sarvasya sthoola varna kramena tu ardhendu bindu naadaantah shoonyah uch chaaraat bhavet shivah 42 nija dehe sarva dikkam yugapad bhaavayet viyat nirvikalpa manaah tasya viyat sarvam pravartate 43 prishtha shoonyam moola shoonyam yugapad bhaavayet cha yah shareera nirapek shinyaa shaktyaa shoonya-manaa bhavet 44 prishtha shoonyam moola shoonyam hrit shoonyam bhaavayet sthiram yugapat nirvikalpa tvaat nirvikalpah udayah tatah 45 tanoodeshe shoonya taiva kshana maatram vibhaavayet nirvikalpam nirvikalpah nirvikalpa sva roopa bhaak 46 sarvam deha gatam dravyam viya dvya aptam mri-gek-shane vibhaavayet tatas tasya bhaavanaa saa sthiraa bhavet 47 dehaantare tvak vibhaagam bhitti bhootam vichin tayet na kinchit antare tasya dhyaayan na dhyeya bhaak bhavet 48 hridaya akaashe nileen aakshah padma samputa madhyagah ananya chetaah subhage param saubhaag-yam aapnu-yaat 49 sarva taha sva shareera sya dvaa dasha-ante manolayaat dridha buddheh dridhee bhootam tattva lakshyam pravartate 50 yathaa tathaa yatra tatra dvaa dashaante manah kshipet pratikshanam ksheena vritteh vailak shanyam dinaih bhavet 51 kaala agninaa kaala padaat utthi tena svakam puram plushtam vichintayet ante shaanta aabhaasah tataa bhavet 52 evam eva jagat sarvam dagdham dhyaatvaa vikalpatah ananya chetasah pumsah pumbhaavah paramah bhavet 53 sva dehe jagatah vaa api sookshma sookshma taraani cha tatt-vaani yaani nilayam dhyaa-tvaante vyajate paraa 54 peenam cha durbalaam shaktim dhyaatvaa dvaadasha-gochare pravishya hridaye dhyaayan muktah svaa tantryam aapnuyaat 55 bhuvana adhvaadi roopena chintayet kramashah akhilam stoola sookshma para sthityaa yaavat ante manolayah 56 asya sarvasya vishvasya paryan-teshu saman-tatah adhva prakriyayaa tattvam shaivam dhyaatvaa maha-udayah 57 vishvam etan mahaa devi shoonya bhootam vichin tayet tatra-eva cha manah leenam tatah-tat laya bhaajanam 58 ghata aadi bhaajane drishtim bhitteh tyak-tvaa vini-kshipet tat-layam tat kshanaat gatvaa tat layaat tan mayah bhavet 59 nir-vriksha giri bhitti aadi deshe drishtim vini-kshipet vileene manase bhaave vritti ksheenah pra-jaayate 60 ubhayoh bhaavayoh jnaane dhyaatvaa madhyam sam-aashrayet yuga pat-cha dvayam tyak-tvaa madhye tattvam prakaa-shate 61 bhaave tyakte niruddhaa chit na-eva bhaava-antaram vrajet tadaa tat-madhya bhaavena vikasatyati bhaavanaa 62 sarvam deham chin-mayam hi jagat-vaa pari-bhavaa-yet yugapat nirvi-kal-pena manasaa paramah udayah 63 vaayu dva-yasya san-ghattaat antah-vaa bahih-antatah yogee samatva vijnaana samud-gamana bhaajanam 64 sarvam jagat sva-deham va sva-aananda bharitam smaret yugapat sva-amritena-iva para-ananda mayah bhavet 65 kuhanena pra-yogena sadya eva mri-gekshane sam-udeti mahaa-aanandah yena tattvam prakaashate 66 sarva srotah ni-band-hana praana shakti oordhva-yaa shanaih pipeela sparsh velaayaam prathate paramam sukham 67 vahneh vishasya madhye tu chittam sukha mayam kshi-pet kevalam vaayu poornam va smara aanandena yuj-yate 68 shakti sangama sam-kshub-dha shakti avesha avasaanikam yat sukham brahma tattvasya tat sukham sva-akyam uchyate 69 lehanaa manthanaa aakotaih stree-sukha-sya bharaanat smriteh shakti-abhaave api deveshi bhavet aananda samplavah 70 aanande mahati praapte drishte vaa baandhave chiraat aanandam ud-gatam dhyaatvaa tat-layah tat-manaa bhavet 71 jagdhi paana krita-ullaasa rasa aananda vijrim-bhanaat bhaava-yed bharitaa avasthaam maha anandah tatah bhavet 72 geeta aadi vishaya aasvaadaa sama saukhya eka tat manah yoginah tan-mayatvena manah aaroodheh tat-aatma-taa 73 yatra yatra manah tushtih manah tatra-eva dhaara-yet tatra tatra paraa aananda svaroopam sam pra-vartate 74 anaa gataa yaam nidraa-yam prana-shte baahya gochare saa-vasthaa manasaa gamyaa paraa-devee pra-kaashate 75 tejasaa soorya deepaadeh aakaashe shaba-leekrite drishtih-nive-shyaa tatra-eva sva-aatma roopam prakaashate 76 karan-kinyaa krodha-nayaa bhairav-yaa leli-haana-yaa kecharyaa drishti-kaale cha paraa vaaptih prakaashate 77 mridu aasane sphi-jai-kena hasta-paadau nira-ash-rayam ni-dhaaya tat pra-sangena paraa poornaa matih bhavet 78 upa-vishya aasane samyak baahoo krit-vaardha kunchitau kaksha vyomni manah kurvan shamam aayaati tat-layaat 79 sthoola roopasya bhaavasya stab-dhaam drishtim ni-paatya cha achirena nira-adhaaram manah kritvaa shivam vrajet 80 madhya jihve sphaa-ritaa-sye madhye nik-shipya cheta-naam hah-uch-chaaram manasaa kurvan tatah shaante praleeyate 81 asane shayane sthit-vaa niraa-dhaaram vibhaa-vayan sva-deham manasi ksheene kshanaat ksheena-aa-shayah bhavet 82 chala-asane sthit-asya-atha shanaih-vaa deha chaalanaat pra-shaante manase bhaave devi divya augham aapnuyaat 83 aakaasham vimalam pashyan kritvaa drishtim nirantaraam stabdha-aatma tat-kshanaat devi bhairavam vapuh aapnu-yaat 84 leenam moordhni viyat sarvam bhairav-atvena bhaavayet tat sarvam bhairava aakaara tejas tattvam samaavishet 85 kinchit-jnaatam dvai-tadaayi baahyaa-aalokah tamah punah vishva-aadi bhairavam rupam jnaatvaa ananta prakaasha-bhrit 86 evam eva dur-nishaayaam krishna paksha-aagame chiram taimiram bhaavayan roopam bhairavam roopam-eshyati 87 evam eva nimeelyaadau netre krishna abham agratah prasaarya bhairavam roopam bhaavayan tanmayah bhavet 88 yasya kasya indriya-sya-api vyaaghaataat-cha nirodhatah pravishtasya advaye shoonye tatraiva-aatmaa prakaashate 89 abindum a-visargam cha akaaram japatah mahaan udeti devi sahasaa jnaana-aughah param eshvarah 90 varnasya sa-visargasya visarga-antam chitim kuru naraadhaarena chittena sprished brahma sanaatanam 91 vyoma-akaaram svam-aatmaanam dhyaayet digbhih anaavritam niraashrayaa chitih shaktih svaroopam darshayet-tadaa 92 kinchit angam vibhidya-aadau teekshna soochi-aadinaa tatah tatraiva chetanaam yuktvaa bhairave nirmalaa gatih 93 chittaadi antah-kritih naasti mama-antah bhaavayet-iti vikalpaanaam abhaavena vikalpaih ujhitah bhavet 94 mayaa vimohinee naama kalaayaah kalanam sthitam ityaadi dharmam tattvanaam kalayan na prithak bhavet 95 jhagit ichchaam samut pannaam avalokya shamam nayet yatra eva samud-bhoota tatah-tatraiva leeyate 96 yadaa mama-ichchaa na utpannaa jnaanam vaa kah-tadaa-asmi vai tattvatah-aham tathaa bhootah talleenah tanmanaa bhavet 97 ich-chhaa-yaam athavaa jnaane jaate chittam niveshayat aatma buddhyaa ananya chetaah tatah tattva-artha darshanam 98 nirnimittam bhavet-jnaanam niraadhaaram bhrama-atmakaam tattvatah kasya chit na-etat evam bhaavee shivah priye 99 chit-dharmaa sarva deheshu visheshah naasti kutra chit atah-cha tanmayam sarvam bhaavayan bhavajit janah 100 kaama krodha lobha moha mada maatsarya gochare buddhim nisti-mitaam kritvaa tat-tattvam ava-shish-yate 101 indra-jaala-mayam vishvam vyastam vaa chitra karmavat bhramad-vaa dhyaa-yatah sarvam pashya-tashcha sukha-udgamah 102 na chittam nikshipet duhke na sukhe vaa pari-kshipet bhairavi jnaayataam madhye kim tattvam ava-shish-yate 103 vihaaya nija deha-asthaam sarvatra-asmeeti bhaavayan dri-dhena manasaa drisht-yaa na-anyek-shinyaa sukhee bhavet 104 ghata-adau yat-cha vijnaa-nam ich-chha-adyam vaa mama-antare na-eva sarva-gatam jaatam bhaavayan iti sarvagah 105 graahya graahaka samvittih saamaanyaa sarva-dehinaam yoginaam tu vishe-shah-asti sambandhe saavad-haanataa 106 sva-vat anya-shareere-api samvittim anu-bhaavayet apek-shaam sva-sharee-rasya tyaktvaa vyaapee dinaih bhavet 107 niraadhaaram manah kritvaa vikalpaan na vikalpayet tat-aatma parama-atmat-ve bhairavah mri-galo-chane 108 sarva-jnah sarva-karttaa cha vyaapakah param-eshvarah sa eva-aham shaiva-dharma iti daardhyaat bhavet-shivah 109 jalasya-iva-orrmayah vahneh jvaaa-laabhangyah prabhaa raveh mama-eva bhairava-sya-etaa vishva-bhang-yah vi-bheditaah 110 bhraantvaa bhraantvaa shareer-ena tva-ritam bhuvi paatanaat kshobha-shakti viraamena paraa sanjaayate dashaa 111 aadhaareshu athavaa ashaktyaa ajnaanaat chitta-layena va jaata shakti samaavesha kshobhaante bhairavam vapuh 112 sampradaayam imam devi shrinu samyak vadaami-aham kaivalyam jaayate sadyah netrayoh stabdha-maatrayoh 113 samkocham karnayoh kritvaa hi-adho-dvaare tathaa-eva-cha aanachka mahalam dhyaayan vishet brahma san-aatanam 114 koopaadike mahaagarte sthit-vaa-upari nireekshanaat avikalpa mateh samyak sadhyah chittalayah sphutam 115 yatra yatra manah yaati baahye vaa abhyantare-api vaa tatra tatra shiva-avasthaa vyaapa-katvaat kva yaasyati 116 yatra yatra aksha maargena chaitanyam vyajyate vibhoh tasya tanmaatra dharmit-vaat chit-layaat bhritaa-aatmataa 117 kshut-aadi-ante bhaye shoke gahvare vaa ranaat drute kutoohale kshudhaa-aadi-ante brahmasattaa-mayee dashaa 118 vastushu smarya-maaneshu drishte deshe manah-tyajet sva-shareeram niraadhaaram kritvaa pra-sarati pra-bhuh 119 kva-chit vastuni vinyas-ya shanaih drishtim nivar-tayet tat-jnaanam chitta sahitam devi shoonya aalayah bhavet 120 bhakti-udrekaat virak-tasya yaadrishee jayaate matih saa shakti shaankaree nityam bhaavayet taam tatah shivah 121 vastu-antare veda-maane sarva-vastushu shoonyataa tam eva manasaa dhyaatvaa viditah-api pra-shaamyati 122 kinchit jnai-hyaa smritaa shuddhih sa shuddhih shambhu darshane na suchih hi a-shuchih tasmaat nirvikalpah sukhee bhavet 123 sarvatra bhairavah bhaavah saamaan yeshu-api gocharah na cha parah tat vya-tire-kena asteeti advayaa gatih 124 samah shatrau cha mitre cha samah maanah-ava-maanayoh brahmanah pari-poornat-vaatiti jnaatvaa sukhee bhavet 125 na dvesham bhaavayet kva-api na raagam bhaavayet kvachit raaga dvesha vinir-muktau brahma pra-sarpati 126 yat-avedyam yat-agraahyam yat shoonyam yat-abhaavagam tat sarvam bhairavam bhaavyam tadante bodha sambhavah 127 nitya naraashraye shoonye vyaapake kalana ujjhite baahya-aakaashe manah kritvaa nira akaasham sama-vishet 128 yatra yatra mano yati tat tat tenaiva tat-kshaanam pari-tyajya anava-sthit-yaa nis taranga tatah bhavet 129 bhayaa sarvam ravayati sarvadah vyaapakah akhile iti bhairava shabda-sya santatah uch-chaaranaat shivah 130 aham mama-idam ityaadi pratti-patti pra-sangatah niraadhaare manah yaati tat-dhyaana preranaat-shamee 131 nityah vibhuh niraadhaarah vyaapakah-cha akhila-adhipah shabdaan pratik-shanam dhyaayan kritaartha artha-anu-roopatah 132 a-tattvam indra jaalah-aabham idam sarvam ava-sthitam kim tattvam indra-jaalasya iti daardhyaat shamam vrajet 133 aatmanh nirvi-kaarasya kva jnaanam kva cha vaa kriyaa jnaana-yattaa bahih-bhaavaa atah shoonyam-idam jagat 134 na me bandhah na mokshah me bhee-tasya etaa vibhee-shikaah priti-bimbam idam bhuddheh jaleshu iva viva-svatah 135 indriya dvaarakam sarvaam sukha-duhkha-aadi sangamam iti-indriyanni sam-tya-jya sva-sthah sva-aatman vartate 136 jnaana prakaashakam sarvam sarvena-aatmaa prakaashakah ekam eka sva-bhaava-tvaat jnaanam jneyam vib-haav-yate 137 maanasam chetanaa shaktih aatmaa cha-iti chatush-tayam yadaa priye parik-sheenam tadaa tat bhairavam vapuh 138 nis-tarangah upa-deshaanaam shatam-uktam samaa-satah dvaa-dashaa-bhih adi-hi-kam devi yat-jnaa-tvaa jnaana-vit-janah 139 atra cha eka-tame yuktah jaayate bhairavah sva-yam vaachaa karoti karmaani shaapta anugraha kaarakah 140 ajarah amarataam eti sah animaadi guna-anvitah yogi-neenaam priyah devi sarva melaa-pakaah adhipah 141 jeevann-api vimuktah-asau kurvann-api na lipyate shree devee uvaacha: idam yadi vapur deva paraayaash cha maheshvara 142 evam-ukta vya-va-stha-ayam japyate kah japah-cha kah dhyaa-yate kaha mahaa-naatha poojyate kah cha tripyati 143 hooyate kasya vaa homah yaagah kasya cha kim katham shree bhairava uvaacha eshaa atra pra-kriyaa bahyaa sthoo-leshu eva mriga eekshane 144 bhooyah-bhooyah pare bhaave bhaavanaa bhaav-yate hi yaa japah sah-atra sva-yam nadah mantra atmaa japya ee-dris-hah 145 dhyaanam hi nish-chalaa buddhih niraakaaraa niraa-shra-yaa na tu dhyaanam shareera akshi mukha hasta aadi kalpanaa 146 poojaa naama na push-paad-yaih yaa matih kriyate dridhaa nir-vikalpe mahaa-vyomni saa pooyaa hi aadar-aat layah 147 atra eka-tama yukti-sthe yaa ut-padyeta dinaat dinam bharitaa-kaara-taa saa-atra triptih atyanta poornataa 148 mahaa shoonya aalaye vahnau bhootah aksha vishaya-adikam hooyate manasaa saardham sa homah chetanaa sruchaa 149 yaagah atra parama-eeshaani tush-tih aananda lak-shanaa ksha-panaat sarva paa-paa-naam traa-naat sarvasya o paarvati 150 rudra shakti sama-aveshah tat kshetram bhaavanaa paraa anyathaa tasya tattva-sya kaa poojah kash-cha tripyati 151 sva-tantra-aananda chin-maatra saarah sva-aatmaa hi sarva-tah aave-sha-nam tat sva-roope sva-atmanah sna-anam eeritam 152 yair eva poojyate dravyaih tarpyate vaa paraa aparah yah cha eva poojakah sarvaha sa evaikah kva poojanam 153 vrajet praana vishet-jeeva ich-chha-yaa kutila-akritih deergha aatmaa saa mahaadevee para-kshetram para-aparaa 154 asyaam anucharan tishthan maha-aananda-maye adhvare tayaa devyaa samaa-vish-tah param bhairavam aapnu-yaat 155a sakaarena bahir-yaati hakaarena vishet punah hamsa hamseti amum mantram jeeva japati nitya-shah 155b shat shat-aani divaa raatrau saha-sraani eka vimshatih japah devyaah samud-dishtah sulabhah durlabhah jadaih 156 it-yetat kathi-tam devi param aamritam uttamam etat cha na-eva kasyaapi praka-ashyam tu kadaa-chana 157 para-shish-ye khale kroore a-bhakti guru paada-yoh nirvikalpa mateenaam tu veeraa-naam unnata aatma-naam 158 bhaktaanam guru varga-sya daa-tav-yam nir-vi-shankayaa graamo raajyam puram deshah putra daara kutum-bakam 159 sarvam etat pari-tya-jya graahyam etan mriga-eekshane kim ebhih asthiraih devi sthi-ram param idam dhanam 160 praana api pra-daa-tav-yati na deyam parama amritam shree devee uvaacha deva deva mahaa deva pari-tripta asmi shankara 161 rudra yaamala tantrasya saaram adya ava-dhaaritam sarva shakti prabhe-daanaam hridayam jnaatam adya cha 162 iti uktvaa aananditaa devee kanthe lagnaa shivasya tu